Original

स भिन्नहृदयो राजा भगदत्तः किरीटिना ।शरासनं शरांश्चैव गतासुः प्रमुमोच ह ॥ ४१ ॥

Segmented

स भिन्न-हृदयः राजा भगदत्तः किरीटिना शरासनम् शरान् च एव गतासुः प्रमुमोच ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
किरीटिना किरीटिन् pos=n,g=m,c=3,n=s
शरासनम् शरासन pos=n,g=m,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
गतासुः गतासु pos=a,g=m,c=1,n=s
प्रमुमोच प्रमुच् pos=v,p=3,n=s,l=lit
pos=i