Original

ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा ।बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः ॥ ४० ॥

Segmented

ततस् चन्द्र-अर्ध-बिम्बेन शरेण नत-पर्वणा बिभेद हृदयम् राज्ञो भगदत्तस्य पाण्डवः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चन्द्र चन्द्र pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
बिम्बेन बिम्ब pos=n,g=m,c=3,n=s
शरेण शर pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
हृदयम् हृदय pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
भगदत्तस्य भगदत्त pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s