Original

अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः ।अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ॥ ४ ॥

Segmented

अथ कार्ष्णायसैः बाणैः पूर्ण-कार्मुक-निःसृतैः अविध्यद् देवकीपुत्रम् हेम-पुङ्खैः शिला-शितैः

Analysis

Word Lemma Parse
अथ अथ pos=i
कार्ष्णायसैः कार्ष्णायस pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
पूर्ण पृ pos=va,comp=y,f=part
कार्मुक कार्मुक pos=n,comp=y
निःसृतैः निःसृ pos=va,g=m,c=3,n=p,f=part
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
देवकीपुत्रम् देवकीपुत्र pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part