Original

स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ ।नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः ॥ ३९ ॥

Segmented

स तु विष्टभ्य गात्राणि दन्ताभ्याम् अवनिम् ययौ नदन्न् आर्त-स्वरम् प्राणान् उत्ससर्ज महा-द्विपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विष्टभ्य विष्टम्भ् pos=vi
गात्राणि गात्र pos=n,g=n,c=2,n=p
दन्ताभ्याम् दन्त pos=n,g=m,c=3,n=d
अवनिम् अवनि pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
नदन्न् नद् pos=va,g=m,c=1,n=s,f=part
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्विपः द्विप pos=n,g=m,c=1,n=s