Original

एवमुक्तस्ततः पार्थः केशवेन महात्मना ।भगदत्तं शितैर्बाणैः सहसा समवाकिरत् ॥ ३६ ॥

Segmented

एवम् उक्तवान् ततस् पार्थः केशवेन महात्मना भगदत्तम् शितैः बाणैः सहसा समवाकिरत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
केशवेन केशव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan