Original

वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् ।यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा ॥ ३५ ॥

Segmented

वैरिणम् युधि दुर्धर्षम् भगदत्तम् सुरद्विषम् यथा अहम् जघ्निवान् पूर्वम् हित-अर्थम् नरकम् तथा

Analysis

Word Lemma Parse
वैरिणम् वैरिन् pos=a,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
सुरद्विषम् सुरद्विष् pos=n,g=m,c=2,n=s
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नरकम् नरक pos=n,g=m,c=2,n=s
तथा तथा pos=i