Original

तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् ।वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् ॥ ३४ ॥

Segmented

तत् मया त्वद्-कृतेन एतत् अन्यथा व्यपनाशितम् वियुक्तम् परम-अस्त्रेण जहि पार्थ महा-असुरम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
त्वद् त्वद् pos=n,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
व्यपनाशितम् व्यपनाशय् pos=va,g=n,c=1,n=s,f=part
वियुक्तम् वियुज् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
जहि हा pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
असुरम् असुर pos=n,g=m,c=2,n=s