Original

तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् ।नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष ॥ ३३ ॥

Segmented

तस्मात् प्राग्ज्योतिषम् प्राप्तम् तद् अस्त्रम् पार्थ मामकम् न अस्य अवध्यः ऽस्ति लोकेषु स इन्द्र-रुद्रेषु मारिष

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
मामकम् मामक pos=a,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
अवध्यः अवध्य pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
इन्द्र इन्द्र pos=n,comp=y
रुद्रेषु रुद्र pos=n,g=m,c=7,n=p
मारिष मारिष pos=n,g=m,c=8,n=s