Original

तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी ।स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः ॥ ३२ ॥

Segmented

तथा इति उक्त्वा गता देवी कृत-कामा मनस्विनी स च अपि आसीत् दुराधर्षो नरकः शत्रु-तापनः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
गता गम् pos=va,g=f,c=1,n=s,f=part
देवी देवी pos=n,g=f,c=1,n=s
कृत कृ pos=va,comp=y,f=part
कामा काम pos=n,g=f,c=1,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
दुराधर्षो दुराधर्ष pos=a,g=m,c=1,n=s
नरकः नरक pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s