Original

अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः ।भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा ॥ ३१ ॥

Segmented

अनेन अस्त्रेण ते गुप्तः सुतः पर-बल-अर्दनः भविष्यति दुराधर्षः सर्व-लोकेषु सर्वदा

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
सुतः सुत pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनः अर्दन pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
दुराधर्षः दुराधर्ष pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
सर्वदा सर्वदा pos=i