Original

अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे ।नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति ॥ ३० ॥

Segmented

अवोचम् च एतत् अस्त्रम् वै हि अमोघम् भवतु क्षमे नरकस्य अभिरक्षा-अर्थम् न एनम् कश्चिद् वधिष्यति

Analysis

Word Lemma Parse
अवोचम् वच् pos=v,p=1,n=s,l=lun
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
वै वै pos=i
हि हि pos=i
अमोघम् अमोघ pos=a,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
क्षमे क्षम pos=a,g=m,c=7,n=s
नरकस्य नरक pos=n,g=m,c=6,n=s
अभिरक्षा अभिरक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वधिष्यति वध् pos=v,p=3,n=s,l=lrt