Original

तथा हि शरवर्षाणि पातयत्यनिशं प्रभो ।भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः ॥ ३ ॥

Segmented

तथा हि शर-वर्षाणि पातयति अनिशम् प्रभो भगदत्तो गज-स्कन्धात् कृष्णयोः स्यन्दन-स्थयोः

Analysis

Word Lemma Parse
तथा तथा pos=i
हि हि pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पातयति पातय् pos=v,p=3,n=s,l=lat
अनिशम् अनिशम् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
गज गज pos=n,comp=y
स्कन्धात् स्कन्ध pos=n,g=m,c=5,n=s
कृष्णयोः कृष्ण pos=n,g=m,c=7,n=d
स्यन्दन स्यन्दन pos=n,comp=y
स्थयोः स्थ pos=a,g=m,c=7,n=d