Original

एवं वरमहं श्रुत्वा जगत्यास्तनये तदा ।अमोघमस्त्रमददं वैष्णवं तदहं पुरा ॥ २९ ॥

Segmented

एवम् वरम् अहम् श्रुत्वा जगत्याः तनये तदा अमोघम् अस्त्रम् अददम् वैष्णवम् तद् अहम् पुरा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वरम् वर pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्रुत्वा श्रु pos=vi
जगत्याः जगती pos=n,g=f,c=6,n=s
तनये तनय pos=n,g=m,c=7,n=s
तदा तदा pos=i
अमोघम् अमोघ pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अददम् दा pos=v,p=1,n=s,l=lun
वैष्णवम् वैष्णव pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i