Original

देवानामसुराणां च अवध्यस्तनयोऽस्तु मे ।उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि ॥ २८ ॥

Segmented

देवानाम् असुराणाम् च अवध्यः तनयः ऽस्तु मे उपेतो वैष्णव-अस्त्रेण तत् मे त्वम् दातुम् अर्हसि

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
असुराणाम् असुर pos=n,g=m,c=6,n=p
pos=i
अवध्यः अवध्य pos=a,g=m,c=1,n=s
तनयः तनय pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
उपेतो उपे pos=va,g=m,c=1,n=s,f=part
वैष्णव वैष्णव pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat