Original

तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा ।प्रायाचत वरं यं मां नरकार्थाय तं शृणु ॥ २७ ॥

Segmented

तम् तु कालम् अनुप्राप्तम् विदित्वा पृथिवी तदा प्रायाचत वरम् यम् माम् नरक-अर्थाय तम् शृणु

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
कालम् काल pos=n,g=m,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
विदित्वा विद् pos=vi
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
तदा तदा pos=i
प्रायाचत प्रयाच् pos=v,p=3,n=s,l=lan
वरम् वर pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
नरक नरक pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot