Original

यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम ।वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा ॥ २६ ॥

Segmented

या असौ वर्ष-सहस्र-अन्ते मूर्तिः उत्तिष्ठते मम वर-अर्हेभ्यः वराञ् श्रेष्ठान् तस्मिन् काले ददाति सा

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
उत्तिष्ठते उत्था pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
वर वर pos=a,comp=y
अर्हेभ्यः अर्ह pos=a,g=m,c=5,n=p
वराञ् वर pos=a,g=m,c=2,n=p
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ददाति दा pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s