Original

अपरा कुरुते कर्म मानुषं लोकमाश्रिता ।शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् ॥ २५ ॥

Segmented

अपरा कुरुते कर्म मानुषम् लोकम् आश्रिता शेते चतुर्थी तु अपरा निद्राम् वर्ष-सहस्रिकाम्

Analysis

Word Lemma Parse
अपरा अपर pos=n,g=f,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
मानुषम् मानुष pos=a,g=n,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
आश्रिता आश्रि pos=va,g=f,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
चतुर्थी चतुर्थ pos=a,g=f,c=1,n=s
तु तु pos=i
अपरा अपर pos=n,g=f,c=1,n=s
निद्राम् निद्रा pos=n,g=f,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रिकाम् सहस्रिक pos=n,g=f,c=2,n=s