Original

एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता ।अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी ॥ २४ ॥

Segmented

एका मूर्तिः तपः-चर्याम् कुरुते मे भुवि स्थिता अपरा पश्यति जगत् कुर्वाणम् साधु-असाधु

Analysis

Word Lemma Parse
एका एक pos=n,g=f,c=1,n=s
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
तपः तपस् pos=n,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भुवि भू pos=n,g=f,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
अपरा अपर pos=n,g=f,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=2,n=s
कुर्वाणम् कृ pos=va,g=n,c=2,n=s,f=part
साधु साधु pos=a,comp=y
असाधु असाधु pos=a,g=n,c=2,n=d