Original

चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः ।आत्मानं प्रविभज्येह लोकानां हितमादधे ॥ २३ ॥

Segmented

चतुर्मूर्तिः अहम् शश्वल् लोक-त्राण-अर्थम् उद्यतः आत्मानम् प्रविभज्य इह लोकानाम् हितम् आदधे

Analysis

Word Lemma Parse
चतुर्मूर्तिः चतुर्मूर्ति pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
शश्वल् शश्वत् pos=i
लोक लोक pos=n,comp=y
त्राण त्राण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रविभज्य प्रविभज् pos=vi
इह इह pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
हितम् हित pos=n,g=n,c=2,n=s
आदधे आधा pos=v,p=3,n=s,l=lit