Original

ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः ।शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ ॥ २२ ॥

Segmented

ततो ऽर्जुनम् वासुदेवः प्रत्युवाच अर्थवत् वचः शृणु गुह्यम् इदम् पार्थ यथा वृत्तम् पुरा अनघ

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s