Original

सबाणः सधनुश्चाहं ससुरासुरमानवान् ।शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव ॥ २१ ॥

Segmented

स बाणः स धनुः च अहम् स सुर-असुर-मानवान् शक्तो लोकान् इमाञ् जेतुम् तत् च अपि विदितम् तव

Analysis

Word Lemma Parse
pos=i
बाणः बाण pos=n,g=m,c=1,n=s
pos=i
धनुः धनुस् pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
मानवान् मानव pos=n,g=m,c=2,n=p
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
इमाञ् इदम् pos=n,g=m,c=2,n=p
जेतुम् जि pos=vi
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s