Original

यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे ।ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते ॥ २० ॥

Segmented

यदि अहम् व्यसनी वा स्याम् अशक्तो वा निवारणे ततस् त्वया एवम् कार्यम् स्यात् न तु कार्यम् मयि स्थिते

Analysis

Word Lemma Parse
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
व्यसनी व्यसनिन् pos=a,g=m,c=1,n=s
वा वा pos=i
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अशक्तो अशक्त pos=a,g=m,c=1,n=s
वा वा pos=i
निवारणे निवारण pos=n,g=n,c=7,n=s
ततस् ततस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
एवम् एवम् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मयि मद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part