Original

संजय उवाच ।प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ ।मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे ॥ २ ॥

Segmented

संजय उवाच प्राग्ज्योतिषेण संसक्तौ उभौ दाशार्ह-पाण्डवौ मृत्योः इव अन्तिकम् प्राप्तौ सर्व-भूतानि मेनिरे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राग्ज्योतिषेण प्राग्ज्योतिष pos=n,g=m,c=3,n=s
संसक्तौ संसञ्ज् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
दाशार्ह दाशार्ह pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
इव इव pos=i
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
मेनिरे मन् pos=v,p=3,n=p,l=lit