Original

अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन ।इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि ॥ १९ ॥

Segmented

अयुध्यमानः तुरगान् संयन्ता अस्मि जनार्दन इति उक्त्वा पुण्डरीकाक्ष प्रतिज्ञाम् स्वाम् न रक्षसि

Analysis

Word Lemma Parse
अयुध्यमानः अयुध्यमान pos=a,g=m,c=1,n=s
तुरगान् तुरग pos=n,g=m,c=2,n=p
संयन्ता संयन्तृ pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
pos=i
रक्षसि रक्ष् pos=v,p=2,n=s,l=lat