Original

वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि ।ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत ॥ १८ ॥

Segmented

वैजयन्ती अभवत् माला तद् अस्त्रम् केशव-उरसि ततो ऽर्जुनः क्लम्-मनाः केशवम् प्रत्यभाषत

Analysis

Word Lemma Parse
वैजयन्ती वैजयन्ती pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
माला माला pos=n,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
केशव केशव pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
क्लम् क्लम् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan