Original

विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् ।उरसा प्रतिजग्राह पार्थं संछाद्य केशवः ॥ १७ ॥

Segmented

विसृष्टम् भगदत्तेन तद् अस्त्रम् सर्व-घातकम् उरसा प्रतिजग्राह पार्थम् संछाद्य केशवः

Analysis

Word Lemma Parse
विसृष्टम् विसृज् pos=va,g=n,c=2,n=s,f=part
भगदत्तेन भगदत्त pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
घातकम् घातक pos=a,g=n,c=2,n=s
उरसा उरस् pos=n,g=n,c=3,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
संछाद्य संछादय् pos=vi
केशवः केशव pos=n,g=m,c=1,n=s