Original

विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् ।अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ॥ १६ ॥

Segmented

विद्धः तथा अपि अ व्यथितः वैष्णव-अस्त्रम् उदीरयन् अभिमन्त्र्य अङ्कुशम् क्रुद्धो व्यसृजत् पाण्डव-उरसि

Analysis

Word Lemma Parse
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
अपि अपि pos=i
pos=i
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
वैष्णव वैष्णव pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदीरयन् उदीरय् pos=va,g=m,c=1,n=s,f=part
अभिमन्त्र्य अभिमन्त्रय् pos=vi
अङ्कुशम् अङ्कुश pos=n,g=m,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
पाण्डव पाण्डव pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s