Original

तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च ।त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् ॥ १५ ॥

Segmented

तस्य पार्थो धनुः छित्त्वा तूणीरान् संनिकृत्य च त्वरमाणो द्विसप्तत्या सर्व-मर्मसु अताडयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
तूणीरान् तूणीर pos=n,g=m,c=2,n=p
संनिकृत्य संनिकृत् pos=vi
pos=i
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
द्विसप्तत्या द्विसप्तति pos=n,g=f,c=3,n=s
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan