Original

एवमुक्तस्तु संक्रुद्धः शरवर्षेण पाण्डवम् ।अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् ॥ १४ ॥

Segmented

एवम् उक्तवान् तु संक्रुद्धः शर-वर्षेण पाण्डवम् अभ्यवर्षत् स गोविन्दम् धनुः आदाय भास्वरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
pos=i
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
भास्वरम् भास्वर pos=a,g=n,c=2,n=s