Original

परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः ।सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् ॥ १३ ॥

Segmented

परिवृत्तम् किरीटम् तम् यमयन्न् एव फल्गुनः सु दृष्टः क्रियताम् लोक इति राजानम् अब्रवीत्

Analysis

Word Lemma Parse
परिवृत्तम् परिवृत् pos=va,g=n,c=2,n=s,f=part
किरीटम् किरीट pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
यमयन्न् यमय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
सु सु pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
क्रियताम् कृ pos=v,p=3,n=s,l=lot
लोक लोक pos=n,g=m,c=7,n=s
इति इति pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan