Original

व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च ।तैरर्जुनस्य समरे किरीटं परिवर्तितम् ॥ १२ ॥

Segmented

व्यसृजत् तोमरान् मूर्ध्नि श्वेताश्वस्य उन्ननाद च तैः अर्जुनस्य समरे किरीटम् परिवर्तितम्

Analysis

Word Lemma Parse
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
तोमरान् तोमर pos=n,g=m,c=2,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
श्वेताश्वस्य श्वेताश्व pos=n,g=m,c=6,n=s
उन्ननाद उन्नद् pos=v,p=3,n=s,l=lit
pos=i
तैः तद् pos=n,g=m,c=3,n=p
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
किरीटम् किरीट pos=n,g=n,c=1,n=s
परिवर्तितम् परिवर्तय् pos=va,g=n,c=1,n=s,f=part