Original

सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः ।भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः ॥ ११ ॥

Segmented

सो ऽतिविद्धो अर्जुन-शरैः सु पुङ्खैः कङ्क-पत्त्रिन् भगदत्तः ततस् क्रुद्धः पाण्डवस्य महात्मनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
अर्जुन अर्जुन pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s