Original

ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः ।विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् ॥ १० ॥

Segmented

ततस् छत्रम् ध्वजम् च एव छित्त्वा राज्ञो ऽर्जुनः शरैः विव्याध दशभिः तूर्णम् उत्स्मयन् पर्वत-अधिपम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
छित्त्वा छिद् pos=vi
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
उत्स्मयन् उत्स्मि pos=va,g=m,c=1,n=s,f=part
पर्वत पर्वत pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s