Original

धृतराष्ट्र उवाच ।तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः ।प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तथा क्रुद्धः किम् अकरोद् भगदत्तस्य पाण्डवः प्राग्ज्योतिषो वा पार्थस्य तत् मे शंस यथातथम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
भगदत्तस्य भगदत्त pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्राग्ज्योतिषो प्राग्ज्योतिष pos=n,g=m,c=1,n=s
वा वा pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
यथातथम् यथातथ pos=a,g=n,c=2,n=s