Original

त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः ।साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ॥ ८ ॥

Segmented

त्रिगर्त-अधिपतेः च अपि भ्रातरम् षड्भिः आयसैः स अश्वम् स सूतम् त्वरितः पार्थः प्रैषीद् यम-क्षयम्

Analysis

Word Lemma Parse
त्रिगर्त त्रिगर्त pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रैषीद् प्रेष् pos=v,p=3,n=s,l=lun
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s