Original

ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः ।ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥ ७ ॥

Segmented

ततो ऽर्जुनः सुशर्माणम् विद्ध्वा सप्तभिः आशुगैः ध्वजम् धनुः च अस्य तथा क्षुराभ्याम् समकृन्तत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तथा तथा pos=i
क्षुराभ्याम् क्षुर pos=n,g=m,c=3,n=d
समकृन्तत संकृत् pos=v,p=3,n=s,l=lan