Original

एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् ।येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ॥ ६ ॥

Segmented

एवम् उक्तवान् तु दाशार्हः स्यन्दनम् प्रत्यवर्तयत् येन त्रिगर्त-अधिपतिः पाण्डवम् समुपाह्वयत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
प्रत्यवर्तयत् प्रतिवर्तय् pos=v,p=3,n=s,l=lan
येन येन pos=i
त्रिगर्त त्रिगर्त pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
समुपाह्वयत् समुपह्वा pos=v,p=3,n=s,l=lan