Original

किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् ।इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ॥ ५ ॥

Segmented

किम् नु संशप्तकान् हन्मि स्वान् रक्षामि अहित-अर्दितान् इति मे त्वम् मतम् वेत्थ तत्र किम् सु कृतम् भवेत्

Analysis

Word Lemma Parse
किम् किम् pos=i
नु नु pos=i
संशप्तकान् संशप्तक pos=n,g=m,c=2,n=p
हन्मि हन् pos=v,p=1,n=s,l=lat
स्वान् स्व pos=a,g=m,c=2,n=p
रक्षामि रक्ष् pos=v,p=1,n=s,l=lat
अहित अहित pos=a,comp=y
अर्दितान् अर्दय् pos=va,g=m,c=2,n=p,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मतम् मत pos=n,g=n,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin