Original

दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन ।द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ॥ ४ ॥

Segmented

दीर्यते च उत्तरेन एतत् सैन्यम् नः शत्रु-सूदन द्वैधीभूतम् मनो मे ऽद्य कृतम् संशप्तकैः इदम्

Analysis

Word Lemma Parse
दीर्यते दृ pos=v,p=3,n=s,l=lat
pos=i
उत्तरेन उत्तर pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
द्वैधीभूतम् द्वैधीभू pos=va,g=n,c=1,n=s,f=part
मनो मनस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
संशप्तकैः संशप्तक pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=1,n=s