Original

स तु नागो द्विपरथान्हयांश्चारुज्य मारिष ।प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनंजयः ॥ ३० ॥

Segmented

स तु नागो द्विप-रथान् हयान् च आरुज्य मारिष प्राहिणोत् मृत्यु-लोकाय ततो ऽक्रुध्यद् धनंजयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
नागो नाग pos=n,g=m,c=1,n=s
द्विप द्विप pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
pos=i
आरुज्य आरुज् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
मृत्यु मृत्यु pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
ततो ततस् pos=i
ऽक्रुध्यद् क्रुध् pos=v,p=3,n=s,l=lan
धनंजयः धनंजय pos=n,g=m,c=1,n=s