Original

ततः श्वेतहयः कृष्णमब्रवीदजितं जयः ।एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत ॥ ३ ॥

Segmented

ततः श्वेतहयः कृष्णम् अब्रवीद् अजितम् जयः एष माम् भ्रातृभिः सार्धम् सुशर्मा आह्वयते ऽच्युत

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्वेतहयः श्वेतहय pos=n,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अजितम् अजित pos=a,g=m,c=2,n=s
जयः जय pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
आह्वयते आह्वा pos=v,p=3,n=s,l=lat
ऽच्युत अच्युत pos=n,g=m,c=8,n=s