Original

संप्राप्तमपि नेयेष परावृत्तं महाद्विपम् ।सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनंजयः ॥ २९ ॥

Segmented

सम्प्राप्तम् अपि न इयेष परावृत्तम् महा-द्विपम् स आरोहम् मृत्युसात् कर्तुम् स्मरन् धर्मम् धनंजयः

Analysis

Word Lemma Parse
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
pos=i
इयेष इष् pos=v,p=3,n=s,l=lit
परावृत्तम् परावृत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s
pos=i
आरोहम् आरोह pos=n,g=m,c=2,n=s
मृत्युसात् मृत्युसात् pos=i
कर्तुम् कृ pos=vi
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s