Original

तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् ।चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ॥ २८ ॥

Segmented

तम् आपतन्तम् द्विरदम् दृष्ट्वा क्रुद्धम् इव अन्तकम् चक्रे ऽपसव्यम् त्वरितः स्यन्दनेन जनार्दनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
द्विरदम् द्विरद pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
ऽपसव्यम् अपसव्य pos=a,g=n,c=2,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
स्यन्दनेन स्यन्दन pos=n,g=n,c=3,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s