Original

ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् ।शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत ॥ २६ ॥

Segmented

ततः प्राग्ज्योतिषो राजा शर-वर्षम् निवार्य तत् शरैः जघ्ने महा-बाहुम् पार्थम् कृष्णम् च भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राग्ज्योतिषो प्राग्ज्योतिष pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
निवार्य निवारय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
जघ्ने हन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s