Original

ततो जीमूतसंकाशान्नागादिन्द्र इवाभिभूः ।अभ्यवर्षच्छरौघेण भगदत्तो धनंजयम् ॥ २४ ॥

Segmented

ततो जीमूत-सङ्काशात् नागात् इन्द्र अभ्यवर्षत् शर-ओघेन भगदत्तो धनंजयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जीमूत जीमूत pos=n,comp=y
सङ्काशात् संकाश pos=n,g=m,c=5,n=s
नागात् नाग pos=n,g=m,c=5,n=s
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s