Original

कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च ।संग्रामे चेरतुर्वीरौ भगदत्तधनंजयौ ॥ २३ ॥

Segmented

कल्पिताभ्याम् यथाशास्त्रम् रथेन च गजेन च संग्रामे चेरतुः वीरौ भगदत्त-धनंजयौ

Analysis

Word Lemma Parse
कल्पिताभ्याम् कल्पय् pos=va,g=m,c=3,n=d,f=part
यथाशास्त्रम् यथाशास्त्रम् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
pos=i
गजेन गज pos=n,g=m,c=3,n=s
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
चेरतुः चर् pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
भगदत्त भगदत्त pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d