Original

तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् ।स संनिपातस्तुमुलो बभूव रथनागयोः ॥ २२ ॥

Segmented

तम् रथेन नर-व्याघ्रः प्रत्यगृह्णाद् अभीत-वत् स संनिपातः तुमुलः बभूव रथ-नागयोः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
तद् pos=n,g=m,c=1,n=s
संनिपातः संनिपात pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
नागयोः नाग pos=n,g=m,c=6,n=d