Original

तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः ।तेन नागेन सहसा धनंजयमुपाद्रवत् ॥ २१ ॥

Segmented

तस्मिन् प्रमथिते सैन्ये भगदत्तो नराधिपः तेन नागेन सहसा धनंजयम् उपाद्रवत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रमथिते प्रमथ् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
नागेन नाग pos=n,g=m,c=3,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan