Original

यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः ।मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ॥ २० ॥

Segmented

यथा नडवनम् क्रुद्धः प्रभिन्नः षष्टिहायनः मृद्नीयात् तद्वद् आयस्तः पार्थो अमृद्नात् चमूम् तव

Analysis

Word Lemma Parse
यथा यथा pos=i
नडवनम् नडवन pos=n,g=n,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रभिन्नः प्रभिद् pos=va,g=m,c=1,n=s,f=part
षष्टिहायनः षष्टिहायन pos=n,g=m,c=1,n=s
मृद्नीयात् मृद् pos=v,p=3,n=s,l=vidhilin
तद्वद् तद्वत् pos=i
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
अमृद्नात् मृद् pos=v,p=3,n=s,l=lan
चमूम् चमू pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s