Original

तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् ।सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ॥ २ ॥

Segmented

तम् प्रयान्तम् कुरु-श्रेष्ठम् स्वान् त्रा द्रोण-तापितान् सुशर्मा भ्रातृभिः सार्धम् युद्ध-अर्थी पृष्ठतो ऽन्वयात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
स्वान् स्व pos=a,g=m,c=2,n=p
त्रा त्रा pos=vi
द्रोण द्रोण pos=n,comp=y
तापितान् तापय् pos=va,g=m,c=2,n=p,f=part
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
युद्ध युद्ध pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वयात् अनुया pos=v,p=3,n=s,l=lun